Declension table of brahmaṇya

Deva

MasculineSingularDualPlural
Nominativebrahmaṇyaḥ brahmaṇyau brahmaṇyāḥ
Vocativebrahmaṇya brahmaṇyau brahmaṇyāḥ
Accusativebrahmaṇyam brahmaṇyau brahmaṇyān
Instrumentalbrahmaṇyena brahmaṇyābhyām brahmaṇyaiḥ brahmaṇyebhiḥ
Dativebrahmaṇyāya brahmaṇyābhyām brahmaṇyebhyaḥ
Ablativebrahmaṇyāt brahmaṇyābhyām brahmaṇyebhyaḥ
Genitivebrahmaṇyasya brahmaṇyayoḥ brahmaṇyānām
Locativebrahmaṇye brahmaṇyayoḥ brahmaṇyeṣu

Compound brahmaṇya -

Adverb -brahmaṇyam -brahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria