Declension table of ?brahmaṇvatī

Deva

FeminineSingularDualPlural
Nominativebrahmaṇvatī brahmaṇvatyau brahmaṇvatyaḥ
Vocativebrahmaṇvati brahmaṇvatyau brahmaṇvatyaḥ
Accusativebrahmaṇvatīm brahmaṇvatyau brahmaṇvatīḥ
Instrumentalbrahmaṇvatyā brahmaṇvatībhyām brahmaṇvatībhiḥ
Dativebrahmaṇvatyai brahmaṇvatībhyām brahmaṇvatībhyaḥ
Ablativebrahmaṇvatyāḥ brahmaṇvatībhyām brahmaṇvatībhyaḥ
Genitivebrahmaṇvatyāḥ brahmaṇvatyoḥ brahmaṇvatīnām
Locativebrahmaṇvatyām brahmaṇvatyoḥ brahmaṇvatīṣu

Compound brahmaṇvati - brahmaṇvatī -

Adverb -brahmaṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria