Declension table of ?brahmaṇvat

Deva

MasculineSingularDualPlural
Nominativebrahmaṇvān brahmaṇvantau brahmaṇvantaḥ
Vocativebrahmaṇvan brahmaṇvantau brahmaṇvantaḥ
Accusativebrahmaṇvantam brahmaṇvantau brahmaṇvataḥ
Instrumentalbrahmaṇvatā brahmaṇvadbhyām brahmaṇvadbhiḥ
Dativebrahmaṇvate brahmaṇvadbhyām brahmaṇvadbhyaḥ
Ablativebrahmaṇvataḥ brahmaṇvadbhyām brahmaṇvadbhyaḥ
Genitivebrahmaṇvataḥ brahmaṇvatoḥ brahmaṇvatām
Locativebrahmaṇvati brahmaṇvatoḥ brahmaṇvatsu

Compound brahmaṇvat -

Adverb -brahmaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria