Declension table of ?brahmaṇaspatnī

Deva

FeminineSingularDualPlural
Nominativebrahmaṇaspatnī brahmaṇaspatnyau brahmaṇaspatnyaḥ
Vocativebrahmaṇaspatni brahmaṇaspatnyau brahmaṇaspatnyaḥ
Accusativebrahmaṇaspatnīm brahmaṇaspatnyau brahmaṇaspatnīḥ
Instrumentalbrahmaṇaspatnyā brahmaṇaspatnībhyām brahmaṇaspatnībhiḥ
Dativebrahmaṇaspatnyai brahmaṇaspatnībhyām brahmaṇaspatnībhyaḥ
Ablativebrahmaṇaspatnyāḥ brahmaṇaspatnībhyām brahmaṇaspatnībhyaḥ
Genitivebrahmaṇaspatnyāḥ brahmaṇaspatnyoḥ brahmaṇaspatnīnām
Locativebrahmaṇaspatnyām brahmaṇaspatnyoḥ brahmaṇaspatnīṣu

Compound brahmaṇaspatni - brahmaṇaspatnī -

Adverb -brahmaṇaspatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria