Declension table of ?brahmaṇaspatisūkta

Deva

NeuterSingularDualPlural
Nominativebrahmaṇaspatisūktam brahmaṇaspatisūkte brahmaṇaspatisūktāni
Vocativebrahmaṇaspatisūkta brahmaṇaspatisūkte brahmaṇaspatisūktāni
Accusativebrahmaṇaspatisūktam brahmaṇaspatisūkte brahmaṇaspatisūktāni
Instrumentalbrahmaṇaspatisūktena brahmaṇaspatisūktābhyām brahmaṇaspatisūktaiḥ
Dativebrahmaṇaspatisūktāya brahmaṇaspatisūktābhyām brahmaṇaspatisūktebhyaḥ
Ablativebrahmaṇaspatisūktāt brahmaṇaspatisūktābhyām brahmaṇaspatisūktebhyaḥ
Genitivebrahmaṇaspatisūktasya brahmaṇaspatisūktayoḥ brahmaṇaspatisūktānām
Locativebrahmaṇaspatisūkte brahmaṇaspatisūktayoḥ brahmaṇaspatisūkteṣu

Compound brahmaṇaspatisūkta -

Adverb -brahmaṇaspatisūktam -brahmaṇaspatisūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria