Declension table of ?bradhnatva

Deva

NeuterSingularDualPlural
Nominativebradhnatvam bradhnatve bradhnatvāni
Vocativebradhnatva bradhnatve bradhnatvāni
Accusativebradhnatvam bradhnatve bradhnatvāni
Instrumentalbradhnatvena bradhnatvābhyām bradhnatvaiḥ
Dativebradhnatvāya bradhnatvābhyām bradhnatvebhyaḥ
Ablativebradhnatvāt bradhnatvābhyām bradhnatvebhyaḥ
Genitivebradhnatvasya bradhnatvayoḥ bradhnatvānām
Locativebradhnatve bradhnatvayoḥ bradhnatveṣu

Compound bradhnatva -

Adverb -bradhnatvam -bradhnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria