Declension table of ?bradhnamaṇḍala

Deva

NeuterSingularDualPlural
Nominativebradhnamaṇḍalam bradhnamaṇḍale bradhnamaṇḍalāni
Vocativebradhnamaṇḍala bradhnamaṇḍale bradhnamaṇḍalāni
Accusativebradhnamaṇḍalam bradhnamaṇḍale bradhnamaṇḍalāni
Instrumentalbradhnamaṇḍalena bradhnamaṇḍalābhyām bradhnamaṇḍalaiḥ
Dativebradhnamaṇḍalāya bradhnamaṇḍalābhyām bradhnamaṇḍalebhyaḥ
Ablativebradhnamaṇḍalāt bradhnamaṇḍalābhyām bradhnamaṇḍalebhyaḥ
Genitivebradhnamaṇḍalasya bradhnamaṇḍalayoḥ bradhnamaṇḍalānām
Locativebradhnamaṇḍale bradhnamaṇḍalayoḥ bradhnamaṇḍaleṣu

Compound bradhnamaṇḍala -

Adverb -bradhnamaṇḍalam -bradhnamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria