Declension table of ?brāhmyatīrtha

Deva

NeuterSingularDualPlural
Nominativebrāhmyatīrtham brāhmyatīrthe brāhmyatīrthāni
Vocativebrāhmyatīrtha brāhmyatīrthe brāhmyatīrthāni
Accusativebrāhmyatīrtham brāhmyatīrthe brāhmyatīrthāni
Instrumentalbrāhmyatīrthena brāhmyatīrthābhyām brāhmyatīrthaiḥ
Dativebrāhmyatīrthāya brāhmyatīrthābhyām brāhmyatīrthebhyaḥ
Ablativebrāhmyatīrthāt brāhmyatīrthābhyām brāhmyatīrthebhyaḥ
Genitivebrāhmyatīrthasya brāhmyatīrthayoḥ brāhmyatīrthānām
Locativebrāhmyatīrthe brāhmyatīrthayoḥ brāhmyatīrtheṣu

Compound brāhmyatīrtha -

Adverb -brāhmyatīrtham -brāhmyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria