Declension table of ?brāhmoḍhā

Deva

FeminineSingularDualPlural
Nominativebrāhmoḍhā brāhmoḍhe brāhmoḍhāḥ
Vocativebrāhmoḍhe brāhmoḍhe brāhmoḍhāḥ
Accusativebrāhmoḍhām brāhmoḍhe brāhmoḍhāḥ
Instrumentalbrāhmoḍhayā brāhmoḍhābhyām brāhmoḍhābhiḥ
Dativebrāhmoḍhāyai brāhmoḍhābhyām brāhmoḍhābhyaḥ
Ablativebrāhmoḍhāyāḥ brāhmoḍhābhyām brāhmoḍhābhyaḥ
Genitivebrāhmoḍhāyāḥ brāhmoḍhayoḥ brāhmoḍhānām
Locativebrāhmoḍhāyām brāhmoḍhayoḥ brāhmoḍhāsu

Adverb -brāhmoḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria