Declension table of ?brāhmīśāntyavadhānakrama

Deva

MasculineSingularDualPlural
Nominativebrāhmīśāntyavadhānakramaḥ brāhmīśāntyavadhānakramau brāhmīśāntyavadhānakramāḥ
Vocativebrāhmīśāntyavadhānakrama brāhmīśāntyavadhānakramau brāhmīśāntyavadhānakramāḥ
Accusativebrāhmīśāntyavadhānakramam brāhmīśāntyavadhānakramau brāhmīśāntyavadhānakramān
Instrumentalbrāhmīśāntyavadhānakrameṇa brāhmīśāntyavadhānakramābhyām brāhmīśāntyavadhānakramaiḥ brāhmīśāntyavadhānakramebhiḥ
Dativebrāhmīśāntyavadhānakramāya brāhmīśāntyavadhānakramābhyām brāhmīśāntyavadhānakramebhyaḥ
Ablativebrāhmīśāntyavadhānakramāt brāhmīśāntyavadhānakramābhyām brāhmīśāntyavadhānakramebhyaḥ
Genitivebrāhmīśāntyavadhānakramasya brāhmīśāntyavadhānakramayoḥ brāhmīśāntyavadhānakramāṇām
Locativebrāhmīśāntyavadhānakrame brāhmīśāntyavadhānakramayoḥ brāhmīśāntyavadhānakrameṣu

Compound brāhmīśāntyavadhānakrama -

Adverb -brāhmīśāntyavadhānakramam -brāhmīśāntyavadhānakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria