Declension table of ?brāhmīśāntisaṅkalpa

Deva

MasculineSingularDualPlural
Nominativebrāhmīśāntisaṅkalpaḥ brāhmīśāntisaṅkalpau brāhmīśāntisaṅkalpāḥ
Vocativebrāhmīśāntisaṅkalpa brāhmīśāntisaṅkalpau brāhmīśāntisaṅkalpāḥ
Accusativebrāhmīśāntisaṅkalpam brāhmīśāntisaṅkalpau brāhmīśāntisaṅkalpān
Instrumentalbrāhmīśāntisaṅkalpena brāhmīśāntisaṅkalpābhyām brāhmīśāntisaṅkalpaiḥ brāhmīśāntisaṅkalpebhiḥ
Dativebrāhmīśāntisaṅkalpāya brāhmīśāntisaṅkalpābhyām brāhmīśāntisaṅkalpebhyaḥ
Ablativebrāhmīśāntisaṅkalpāt brāhmīśāntisaṅkalpābhyām brāhmīśāntisaṅkalpebhyaḥ
Genitivebrāhmīśāntisaṅkalpasya brāhmīśāntisaṅkalpayoḥ brāhmīśāntisaṅkalpānām
Locativebrāhmīśāntisaṅkalpe brāhmīśāntisaṅkalpayoḥ brāhmīśāntisaṅkalpeṣu

Compound brāhmīśāntisaṅkalpa -

Adverb -brāhmīśāntisaṅkalpam -brāhmīśāntisaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria