Declension table of ?brāhmi

Deva

NeuterSingularDualPlural
Nominativebrāhmi brāhmiṇī brāhmīṇi
Vocativebrāhmi brāhmiṇī brāhmīṇi
Accusativebrāhmi brāhmiṇī brāhmīṇi
Instrumentalbrāhmiṇā brāhmibhyām brāhmibhiḥ
Dativebrāhmiṇe brāhmibhyām brāhmibhyaḥ
Ablativebrāhmiṇaḥ brāhmibhyām brāhmibhyaḥ
Genitivebrāhmiṇaḥ brāhmiṇoḥ brāhmīṇām
Locativebrāhmiṇi brāhmiṇoḥ brāhmiṣu

Compound brāhmi -

Adverb -brāhmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria