Declension table of ?brāhmaudanika

Deva

MasculineSingularDualPlural
Nominativebrāhmaudanikaḥ brāhmaudanikau brāhmaudanikāḥ
Vocativebrāhmaudanika brāhmaudanikau brāhmaudanikāḥ
Accusativebrāhmaudanikam brāhmaudanikau brāhmaudanikān
Instrumentalbrāhmaudanikena brāhmaudanikābhyām brāhmaudanikaiḥ brāhmaudanikebhiḥ
Dativebrāhmaudanikāya brāhmaudanikābhyām brāhmaudanikebhyaḥ
Ablativebrāhmaudanikāt brāhmaudanikābhyām brāhmaudanikebhyaḥ
Genitivebrāhmaudanikasya brāhmaudanikayoḥ brāhmaudanikānām
Locativebrāhmaudanike brāhmaudanikayoḥ brāhmaudanikeṣu

Compound brāhmaudanika -

Adverb -brāhmaudanikam -brāhmaudanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria