Declension table of ?brāhmaprajāpatya

Deva

MasculineSingularDualPlural
Nominativebrāhmaprajāpatyaḥ brāhmaprajāpatyau brāhmaprajāpatyāḥ
Vocativebrāhmaprajāpatya brāhmaprajāpatyau brāhmaprajāpatyāḥ
Accusativebrāhmaprajāpatyam brāhmaprajāpatyau brāhmaprajāpatyān
Instrumentalbrāhmaprajāpatyena brāhmaprajāpatyābhyām brāhmaprajāpatyaiḥ brāhmaprajāpatyebhiḥ
Dativebrāhmaprajāpatyāya brāhmaprajāpatyābhyām brāhmaprajāpatyebhyaḥ
Ablativebrāhmaprajāpatyāt brāhmaprajāpatyābhyām brāhmaprajāpatyebhyaḥ
Genitivebrāhmaprajāpatyasya brāhmaprajāpatyayoḥ brāhmaprajāpatyānām
Locativebrāhmaprajāpatye brāhmaprajāpatyayoḥ brāhmaprajāpatyeṣu

Compound brāhmaprajāpatya -

Adverb -brāhmaprajāpatyam -brāhmaprajāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria