Declension table of ?brāhmapiṅgā

Deva

FeminineSingularDualPlural
Nominativebrāhmapiṅgā brāhmapiṅge brāhmapiṅgāḥ
Vocativebrāhmapiṅge brāhmapiṅge brāhmapiṅgāḥ
Accusativebrāhmapiṅgām brāhmapiṅge brāhmapiṅgāḥ
Instrumentalbrāhmapiṅgayā brāhmapiṅgābhyām brāhmapiṅgābhiḥ
Dativebrāhmapiṅgāyai brāhmapiṅgābhyām brāhmapiṅgābhyaḥ
Ablativebrāhmapiṅgāyāḥ brāhmapiṅgābhyām brāhmapiṅgābhyaḥ
Genitivebrāhmapiṅgāyāḥ brāhmapiṅgayoḥ brāhmapiṅgāṇām
Locativebrāhmapiṅgāyām brāhmapiṅgayoḥ brāhmapiṅgāsu

Adverb -brāhmapiṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria