Declension table of ?brāhmaparvan

Deva

NeuterSingularDualPlural
Nominativebrāhmaparva brāhmaparvṇī brāhmaparvaṇī brāhmaparvāṇi
Vocativebrāhmaparvan brāhmaparva brāhmaparvṇī brāhmaparvaṇī brāhmaparvāṇi
Accusativebrāhmaparva brāhmaparvṇī brāhmaparvaṇī brāhmaparvāṇi
Instrumentalbrāhmaparvaṇā brāhmaparvabhyām brāhmaparvabhiḥ
Dativebrāhmaparvaṇe brāhmaparvabhyām brāhmaparvabhyaḥ
Ablativebrāhmaparvaṇaḥ brāhmaparvabhyām brāhmaparvabhyaḥ
Genitivebrāhmaparvaṇaḥ brāhmaparvaṇoḥ brāhmaparvaṇām
Locativebrāhmaparvaṇi brāhmaparvaṇoḥ brāhmaparvasu

Compound brāhmaparva -

Adverb -brāhmaparva -brāhmaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria