Declension table of ?brāhmaka

Deva

NeuterSingularDualPlural
Nominativebrāhmakam brāhmake brāhmakāṇi
Vocativebrāhmaka brāhmake brāhmakāṇi
Accusativebrāhmakam brāhmake brāhmakāṇi
Instrumentalbrāhmakeṇa brāhmakābhyām brāhmakaiḥ
Dativebrāhmakāya brāhmakābhyām brāhmakebhyaḥ
Ablativebrāhmakāt brāhmakābhyām brāhmakebhyaḥ
Genitivebrāhmakasya brāhmakayoḥ brāhmakāṇām
Locativebrāhmake brāhmakayoḥ brāhmakeṣu

Compound brāhmaka -

Adverb -brāhmakam -brāhmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria