Declension table of ?brāhmakṛteya

Deva

MasculineSingularDualPlural
Nominativebrāhmakṛteyaḥ brāhmakṛteyau brāhmakṛteyāḥ
Vocativebrāhmakṛteya brāhmakṛteyau brāhmakṛteyāḥ
Accusativebrāhmakṛteyam brāhmakṛteyau brāhmakṛteyān
Instrumentalbrāhmakṛteyena brāhmakṛteyābhyām brāhmakṛteyaiḥ brāhmakṛteyebhiḥ
Dativebrāhmakṛteyāya brāhmakṛteyābhyām brāhmakṛteyebhyaḥ
Ablativebrāhmakṛteyāt brāhmakṛteyābhyām brāhmakṛteyebhyaḥ
Genitivebrāhmakṛteyasya brāhmakṛteyayoḥ brāhmakṛteyānām
Locativebrāhmakṛteye brāhmakṛteyayoḥ brāhmakṛteyeṣu

Compound brāhmakṛteya -

Adverb -brāhmakṛteyam -brāhmakṛteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria