Declension table of ?brāhmadeya

Deva

MasculineSingularDualPlural
Nominativebrāhmadeyaḥ brāhmadeyau brāhmadeyāḥ
Vocativebrāhmadeya brāhmadeyau brāhmadeyāḥ
Accusativebrāhmadeyam brāhmadeyau brāhmadeyān
Instrumentalbrāhmadeyena brāhmadeyābhyām brāhmadeyaiḥ brāhmadeyebhiḥ
Dativebrāhmadeyāya brāhmadeyābhyām brāhmadeyebhyaḥ
Ablativebrāhmadeyāt brāhmadeyābhyām brāhmadeyebhyaḥ
Genitivebrāhmadeyasya brāhmadeyayoḥ brāhmadeyānām
Locativebrāhmadeye brāhmadeyayoḥ brāhmadeyeṣu

Compound brāhmadeya -

Adverb -brāhmadeyam -brāhmadeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria