Declension table of ?brāhmaṇyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇyā brāhmaṇye brāhmaṇyāḥ
Vocativebrāhmaṇye brāhmaṇye brāhmaṇyāḥ
Accusativebrāhmaṇyām brāhmaṇye brāhmaṇyāḥ
Instrumentalbrāhmaṇyayā brāhmaṇyābhyām brāhmaṇyābhiḥ
Dativebrāhmaṇyāyai brāhmaṇyābhyām brāhmaṇyābhyaḥ
Ablativebrāhmaṇyāyāḥ brāhmaṇyābhyām brāhmaṇyābhyaḥ
Genitivebrāhmaṇyāyāḥ brāhmaṇyayoḥ brāhmaṇyānām
Locativebrāhmaṇyāyām brāhmaṇyayoḥ brāhmaṇyāsu

Adverb -brāhmaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria