Declension table of brāhmaṇya

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇyam brāhmaṇye brāhmaṇyāni
Vocativebrāhmaṇya brāhmaṇye brāhmaṇyāni
Accusativebrāhmaṇyam brāhmaṇye brāhmaṇyāni
Instrumentalbrāhmaṇyena brāhmaṇyābhyām brāhmaṇyaiḥ
Dativebrāhmaṇyāya brāhmaṇyābhyām brāhmaṇyebhyaḥ
Ablativebrāhmaṇyāt brāhmaṇyābhyām brāhmaṇyebhyaḥ
Genitivebrāhmaṇyasya brāhmaṇyayoḥ brāhmaṇyānām
Locativebrāhmaṇye brāhmaṇyayoḥ brāhmaṇyeṣu

Compound brāhmaṇya -

Adverb -brāhmaṇyam -brāhmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria