Declension table of ?brāhmaṇirūpā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇirūpā brāhmaṇirūpe brāhmaṇirūpāḥ
Vocativebrāhmaṇirūpe brāhmaṇirūpe brāhmaṇirūpāḥ
Accusativebrāhmaṇirūpām brāhmaṇirūpe brāhmaṇirūpāḥ
Instrumentalbrāhmaṇirūpayā brāhmaṇirūpābhyām brāhmaṇirūpābhiḥ
Dativebrāhmaṇirūpāyai brāhmaṇirūpābhyām brāhmaṇirūpābhyaḥ
Ablativebrāhmaṇirūpāyāḥ brāhmaṇirūpābhyām brāhmaṇirūpābhyaḥ
Genitivebrāhmaṇirūpāyāḥ brāhmaṇirūpayoḥ brāhmaṇirūpāṇām
Locativebrāhmaṇirūpāyām brāhmaṇirūpayoḥ brāhmaṇirūpāsu

Adverb -brāhmaṇirūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria