Declension table of ?brāhmaṇikā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇikā brāhmaṇike brāhmaṇikāḥ
Vocativebrāhmaṇike brāhmaṇike brāhmaṇikāḥ
Accusativebrāhmaṇikām brāhmaṇike brāhmaṇikāḥ
Instrumentalbrāhmaṇikayā brāhmaṇikābhyām brāhmaṇikābhiḥ
Dativebrāhmaṇikāyai brāhmaṇikābhyām brāhmaṇikābhyaḥ
Ablativebrāhmaṇikāyāḥ brāhmaṇikābhyām brāhmaṇikābhyaḥ
Genitivebrāhmaṇikāyāḥ brāhmaṇikayoḥ brāhmaṇikānām
Locativebrāhmaṇikāyām brāhmaṇikayoḥ brāhmaṇikāsu

Adverb -brāhmaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria