Declension table of ?brāhmaṇika

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇikaḥ brāhmaṇikau brāhmaṇikāḥ
Vocativebrāhmaṇika brāhmaṇikau brāhmaṇikāḥ
Accusativebrāhmaṇikam brāhmaṇikau brāhmaṇikān
Instrumentalbrāhmaṇikena brāhmaṇikābhyām brāhmaṇikaiḥ brāhmaṇikebhiḥ
Dativebrāhmaṇikāya brāhmaṇikābhyām brāhmaṇikebhyaḥ
Ablativebrāhmaṇikāt brāhmaṇikābhyām brāhmaṇikebhyaḥ
Genitivebrāhmaṇikasya brāhmaṇikayoḥ brāhmaṇikānām
Locativebrāhmaṇike brāhmaṇikayoḥ brāhmaṇikeṣu

Compound brāhmaṇika -

Adverb -brāhmaṇikam -brāhmaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria