Declension table of ?brāhmaṇīsattamā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇīsattamā brāhmaṇīsattame brāhmaṇīsattamāḥ
Vocativebrāhmaṇīsattame brāhmaṇīsattame brāhmaṇīsattamāḥ
Accusativebrāhmaṇīsattamām brāhmaṇīsattame brāhmaṇīsattamāḥ
Instrumentalbrāhmaṇīsattamayā brāhmaṇīsattamābhyām brāhmaṇīsattamābhiḥ
Dativebrāhmaṇīsattamāyai brāhmaṇīsattamābhyām brāhmaṇīsattamābhyaḥ
Ablativebrāhmaṇīsattamāyāḥ brāhmaṇīsattamābhyām brāhmaṇīsattamābhyaḥ
Genitivebrāhmaṇīsattamāyāḥ brāhmaṇīsattamayoḥ brāhmaṇīsattamānām
Locativebrāhmaṇīsattamāyām brāhmaṇīsattamayoḥ brāhmaṇīsattamāsu

Adverb -brāhmaṇīsattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria