Declension table of brāhmaṇī

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇī brāhmaṇyau brāhmaṇyaḥ
Vocativebrāhmaṇi brāhmaṇyau brāhmaṇyaḥ
Accusativebrāhmaṇīm brāhmaṇyau brāhmaṇīḥ
Instrumentalbrāhmaṇyā brāhmaṇībhyām brāhmaṇībhiḥ
Dativebrāhmaṇyai brāhmaṇībhyām brāhmaṇībhyaḥ
Ablativebrāhmaṇyāḥ brāhmaṇībhyām brāhmaṇībhyaḥ
Genitivebrāhmaṇyāḥ brāhmaṇyoḥ brāhmaṇīnām
Locativebrāhmaṇyām brāhmaṇyoḥ brāhmaṇīṣu

Compound brāhmaṇi - brāhmaṇī -

Adverb -brāhmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria