Declension table of ?brāhmaṇigotrā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇigotrā brāhmaṇigotre brāhmaṇigotrāḥ
Vocativebrāhmaṇigotre brāhmaṇigotre brāhmaṇigotrāḥ
Accusativebrāhmaṇigotrām brāhmaṇigotre brāhmaṇigotrāḥ
Instrumentalbrāhmaṇigotrayā brāhmaṇigotrābhyām brāhmaṇigotrābhiḥ
Dativebrāhmaṇigotrāyai brāhmaṇigotrābhyām brāhmaṇigotrābhyaḥ
Ablativebrāhmaṇigotrāyāḥ brāhmaṇigotrābhyām brāhmaṇigotrābhyaḥ
Genitivebrāhmaṇigotrāyāḥ brāhmaṇigotrayoḥ brāhmaṇigotrāṇām
Locativebrāhmaṇigotrāyām brāhmaṇigotrayoḥ brāhmaṇigotrāsu

Adverb -brāhmaṇigotram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria