Declension table of ?brāhmaṇeṣṭa

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇeṣṭaḥ brāhmaṇeṣṭau brāhmaṇeṣṭāḥ
Vocativebrāhmaṇeṣṭa brāhmaṇeṣṭau brāhmaṇeṣṭāḥ
Accusativebrāhmaṇeṣṭam brāhmaṇeṣṭau brāhmaṇeṣṭān
Instrumentalbrāhmaṇeṣṭena brāhmaṇeṣṭābhyām brāhmaṇeṣṭaiḥ brāhmaṇeṣṭebhiḥ
Dativebrāhmaṇeṣṭāya brāhmaṇeṣṭābhyām brāhmaṇeṣṭebhyaḥ
Ablativebrāhmaṇeṣṭāt brāhmaṇeṣṭābhyām brāhmaṇeṣṭebhyaḥ
Genitivebrāhmaṇeṣṭasya brāhmaṇeṣṭayoḥ brāhmaṇeṣṭānām
Locativebrāhmaṇeṣṭe brāhmaṇeṣṭayoḥ brāhmaṇeṣṭeṣu

Compound brāhmaṇeṣṭa -

Adverb -brāhmaṇeṣṭam -brāhmaṇeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria