Declension table of ?brāhmaṇayoni

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇayoniḥ brāhmaṇayonī brāhmaṇayonayaḥ
Vocativebrāhmaṇayone brāhmaṇayonī brāhmaṇayonayaḥ
Accusativebrāhmaṇayonim brāhmaṇayonī brāhmaṇayonīḥ
Instrumentalbrāhmaṇayonyā brāhmaṇayonibhyām brāhmaṇayonibhiḥ
Dativebrāhmaṇayonyai brāhmaṇayonaye brāhmaṇayonibhyām brāhmaṇayonibhyaḥ
Ablativebrāhmaṇayonyāḥ brāhmaṇayoneḥ brāhmaṇayonibhyām brāhmaṇayonibhyaḥ
Genitivebrāhmaṇayonyāḥ brāhmaṇayoneḥ brāhmaṇayonyoḥ brāhmaṇayonīnām
Locativebrāhmaṇayonyām brāhmaṇayonau brāhmaṇayonyoḥ brāhmaṇayoniṣu

Compound brāhmaṇayoni -

Adverb -brāhmaṇayoni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria