Declension table of ?brāhmaṇayajña

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇayajñaḥ brāhmaṇayajñau brāhmaṇayajñāḥ
Vocativebrāhmaṇayajña brāhmaṇayajñau brāhmaṇayajñāḥ
Accusativebrāhmaṇayajñam brāhmaṇayajñau brāhmaṇayajñān
Instrumentalbrāhmaṇayajñena brāhmaṇayajñābhyām brāhmaṇayajñaiḥ brāhmaṇayajñebhiḥ
Dativebrāhmaṇayajñāya brāhmaṇayajñābhyām brāhmaṇayajñebhyaḥ
Ablativebrāhmaṇayajñāt brāhmaṇayajñābhyām brāhmaṇayajñebhyaḥ
Genitivebrāhmaṇayajñasya brāhmaṇayajñayoḥ brāhmaṇayajñānām
Locativebrāhmaṇayajñe brāhmaṇayajñayoḥ brāhmaṇayajñeṣu

Compound brāhmaṇayajña -

Adverb -brāhmaṇayajñam -brāhmaṇayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria