Declension table of ?brāhmaṇayaṣṭī

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇayaṣṭī brāhmaṇayaṣṭyau brāhmaṇayaṣṭyaḥ
Vocativebrāhmaṇayaṣṭi brāhmaṇayaṣṭyau brāhmaṇayaṣṭyaḥ
Accusativebrāhmaṇayaṣṭīm brāhmaṇayaṣṭyau brāhmaṇayaṣṭīḥ
Instrumentalbrāhmaṇayaṣṭyā brāhmaṇayaṣṭībhyām brāhmaṇayaṣṭībhiḥ
Dativebrāhmaṇayaṣṭyai brāhmaṇayaṣṭībhyām brāhmaṇayaṣṭībhyaḥ
Ablativebrāhmaṇayaṣṭyāḥ brāhmaṇayaṣṭībhyām brāhmaṇayaṣṭībhyaḥ
Genitivebrāhmaṇayaṣṭyāḥ brāhmaṇayaṣṭyoḥ brāhmaṇayaṣṭīnām
Locativebrāhmaṇayaṣṭyām brāhmaṇayaṣṭyoḥ brāhmaṇayaṣṭīṣu

Compound brāhmaṇayaṣṭi - brāhmaṇayaṣṭī -

Adverb -brāhmaṇayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria