Declension table of ?brāhmaṇavihitā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇavihitā brāhmaṇavihite brāhmaṇavihitāḥ
Vocativebrāhmaṇavihite brāhmaṇavihite brāhmaṇavihitāḥ
Accusativebrāhmaṇavihitām brāhmaṇavihite brāhmaṇavihitāḥ
Instrumentalbrāhmaṇavihitayā brāhmaṇavihitābhyām brāhmaṇavihitābhiḥ
Dativebrāhmaṇavihitāyai brāhmaṇavihitābhyām brāhmaṇavihitābhyaḥ
Ablativebrāhmaṇavihitāyāḥ brāhmaṇavihitābhyām brāhmaṇavihitābhyaḥ
Genitivebrāhmaṇavihitāyāḥ brāhmaṇavihitayoḥ brāhmaṇavihitānām
Locativebrāhmaṇavihitāyām brāhmaṇavihitayoḥ brāhmaṇavihitāsu

Adverb -brāhmaṇavihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria