Declension table of ?brāhmaṇavihita

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇavihitam brāhmaṇavihite brāhmaṇavihitāni
Vocativebrāhmaṇavihita brāhmaṇavihite brāhmaṇavihitāni
Accusativebrāhmaṇavihitam brāhmaṇavihite brāhmaṇavihitāni
Instrumentalbrāhmaṇavihitena brāhmaṇavihitābhyām brāhmaṇavihitaiḥ
Dativebrāhmaṇavihitāya brāhmaṇavihitābhyām brāhmaṇavihitebhyaḥ
Ablativebrāhmaṇavihitāt brāhmaṇavihitābhyām brāhmaṇavihitebhyaḥ
Genitivebrāhmaṇavihitasya brāhmaṇavihitayoḥ brāhmaṇavihitānām
Locativebrāhmaṇavihite brāhmaṇavihitayoḥ brāhmaṇavihiteṣu

Compound brāhmaṇavihita -

Adverb -brāhmaṇavihitam -brāhmaṇavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria