Declension table of ?brāhmaṇavihita

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇavihitaḥ brāhmaṇavihitau brāhmaṇavihitāḥ
Vocativebrāhmaṇavihita brāhmaṇavihitau brāhmaṇavihitāḥ
Accusativebrāhmaṇavihitam brāhmaṇavihitau brāhmaṇavihitān
Instrumentalbrāhmaṇavihitena brāhmaṇavihitābhyām brāhmaṇavihitaiḥ brāhmaṇavihitebhiḥ
Dativebrāhmaṇavihitāya brāhmaṇavihitābhyām brāhmaṇavihitebhyaḥ
Ablativebrāhmaṇavihitāt brāhmaṇavihitābhyām brāhmaṇavihitebhyaḥ
Genitivebrāhmaṇavihitasya brāhmaṇavihitayoḥ brāhmaṇavihitānām
Locativebrāhmaṇavihite brāhmaṇavihitayoḥ brāhmaṇavihiteṣu

Compound brāhmaṇavihita -

Adverb -brāhmaṇavihitam -brāhmaṇavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria