Declension table of ?brāhmaṇavatī

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇavatī brāhmaṇavatyau brāhmaṇavatyaḥ
Vocativebrāhmaṇavati brāhmaṇavatyau brāhmaṇavatyaḥ
Accusativebrāhmaṇavatīm brāhmaṇavatyau brāhmaṇavatīḥ
Instrumentalbrāhmaṇavatyā brāhmaṇavatībhyām brāhmaṇavatībhiḥ
Dativebrāhmaṇavatyai brāhmaṇavatībhyām brāhmaṇavatībhyaḥ
Ablativebrāhmaṇavatyāḥ brāhmaṇavatībhyām brāhmaṇavatībhyaḥ
Genitivebrāhmaṇavatyāḥ brāhmaṇavatyoḥ brāhmaṇavatīnām
Locativebrāhmaṇavatyām brāhmaṇavatyoḥ brāhmaṇavatīṣu

Compound brāhmaṇavati - brāhmaṇavatī -

Adverb -brāhmaṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria