Declension table of ?brāhmaṇavarṇinī

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇavarṇinī brāhmaṇavarṇinyau brāhmaṇavarṇinyaḥ
Vocativebrāhmaṇavarṇini brāhmaṇavarṇinyau brāhmaṇavarṇinyaḥ
Accusativebrāhmaṇavarṇinīm brāhmaṇavarṇinyau brāhmaṇavarṇinīḥ
Instrumentalbrāhmaṇavarṇinyā brāhmaṇavarṇinībhyām brāhmaṇavarṇinībhiḥ
Dativebrāhmaṇavarṇinyai brāhmaṇavarṇinībhyām brāhmaṇavarṇinībhyaḥ
Ablativebrāhmaṇavarṇinyāḥ brāhmaṇavarṇinībhyām brāhmaṇavarṇinībhyaḥ
Genitivebrāhmaṇavarṇinyāḥ brāhmaṇavarṇinyoḥ brāhmaṇavarṇinīnām
Locativebrāhmaṇavarṇinyām brāhmaṇavarṇinyoḥ brāhmaṇavarṇinīṣu

Compound brāhmaṇavarṇini - brāhmaṇavarṇinī -

Adverb -brāhmaṇavarṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria