Declension table of ?brāhmaṇavadha

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇavadhaḥ brāhmaṇavadhau brāhmaṇavadhāḥ
Vocativebrāhmaṇavadha brāhmaṇavadhau brāhmaṇavadhāḥ
Accusativebrāhmaṇavadham brāhmaṇavadhau brāhmaṇavadhān
Instrumentalbrāhmaṇavadhena brāhmaṇavadhābhyām brāhmaṇavadhaiḥ brāhmaṇavadhebhiḥ
Dativebrāhmaṇavadhāya brāhmaṇavadhābhyām brāhmaṇavadhebhyaḥ
Ablativebrāhmaṇavadhāt brāhmaṇavadhābhyām brāhmaṇavadhebhyaḥ
Genitivebrāhmaṇavadhasya brāhmaṇavadhayoḥ brāhmaṇavadhānām
Locativebrāhmaṇavadhe brāhmaṇavadhayoḥ brāhmaṇavadheṣu

Compound brāhmaṇavadha -

Adverb -brāhmaṇavadham -brāhmaṇavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria