Declension table of ?brāhmaṇavacana

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇavacanam brāhmaṇavacane brāhmaṇavacanāni
Vocativebrāhmaṇavacana brāhmaṇavacane brāhmaṇavacanāni
Accusativebrāhmaṇavacanam brāhmaṇavacane brāhmaṇavacanāni
Instrumentalbrāhmaṇavacanena brāhmaṇavacanābhyām brāhmaṇavacanaiḥ
Dativebrāhmaṇavacanāya brāhmaṇavacanābhyām brāhmaṇavacanebhyaḥ
Ablativebrāhmaṇavacanāt brāhmaṇavacanābhyām brāhmaṇavacanebhyaḥ
Genitivebrāhmaṇavacanasya brāhmaṇavacanayoḥ brāhmaṇavacanānām
Locativebrāhmaṇavacane brāhmaṇavacanayoḥ brāhmaṇavacaneṣu

Compound brāhmaṇavacana -

Adverb -brāhmaṇavacanam -brāhmaṇavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria