Declension table of ?brāhmaṇavākya

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇavākyam brāhmaṇavākye brāhmaṇavākyāni
Vocativebrāhmaṇavākya brāhmaṇavākye brāhmaṇavākyāni
Accusativebrāhmaṇavākyam brāhmaṇavākye brāhmaṇavākyāni
Instrumentalbrāhmaṇavākyena brāhmaṇavākyābhyām brāhmaṇavākyaiḥ
Dativebrāhmaṇavākyāya brāhmaṇavākyābhyām brāhmaṇavākyebhyaḥ
Ablativebrāhmaṇavākyāt brāhmaṇavākyābhyām brāhmaṇavākyebhyaḥ
Genitivebrāhmaṇavākyasya brāhmaṇavākyayoḥ brāhmaṇavākyānām
Locativebrāhmaṇavākye brāhmaṇavākyayoḥ brāhmaṇavākyeṣu

Compound brāhmaṇavākya -

Adverb -brāhmaṇavākyam -brāhmaṇavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria