Declension table of ?brāhmaṇavācana

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇavācanam brāhmaṇavācane brāhmaṇavācanāni
Vocativebrāhmaṇavācana brāhmaṇavācane brāhmaṇavācanāni
Accusativebrāhmaṇavācanam brāhmaṇavācane brāhmaṇavācanāni
Instrumentalbrāhmaṇavācanena brāhmaṇavācanābhyām brāhmaṇavācanaiḥ
Dativebrāhmaṇavācanāya brāhmaṇavācanābhyām brāhmaṇavācanebhyaḥ
Ablativebrāhmaṇavācanāt brāhmaṇavācanābhyām brāhmaṇavācanebhyaḥ
Genitivebrāhmaṇavācanasya brāhmaṇavācanayoḥ brāhmaṇavācanānām
Locativebrāhmaṇavācane brāhmaṇavācanayoḥ brāhmaṇavācaneṣu

Compound brāhmaṇavācana -

Adverb -brāhmaṇavācanam -brāhmaṇavācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria