Declension table of ?brāhmaṇatvavicāra

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇatvavicāraḥ brāhmaṇatvavicārau brāhmaṇatvavicārāḥ
Vocativebrāhmaṇatvavicāra brāhmaṇatvavicārau brāhmaṇatvavicārāḥ
Accusativebrāhmaṇatvavicāram brāhmaṇatvavicārau brāhmaṇatvavicārān
Instrumentalbrāhmaṇatvavicāreṇa brāhmaṇatvavicārābhyām brāhmaṇatvavicāraiḥ brāhmaṇatvavicārebhiḥ
Dativebrāhmaṇatvavicārāya brāhmaṇatvavicārābhyām brāhmaṇatvavicārebhyaḥ
Ablativebrāhmaṇatvavicārāt brāhmaṇatvavicārābhyām brāhmaṇatvavicārebhyaḥ
Genitivebrāhmaṇatvavicārasya brāhmaṇatvavicārayoḥ brāhmaṇatvavicārāṇām
Locativebrāhmaṇatvavicāre brāhmaṇatvavicārayoḥ brāhmaṇatvavicāreṣu

Compound brāhmaṇatvavicāra -

Adverb -brāhmaṇatvavicāram -brāhmaṇatvavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria