Declension table of ?brāhmaṇatva

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇatvam brāhmaṇatve brāhmaṇatvāni
Vocativebrāhmaṇatva brāhmaṇatve brāhmaṇatvāni
Accusativebrāhmaṇatvam brāhmaṇatve brāhmaṇatvāni
Instrumentalbrāhmaṇatvena brāhmaṇatvābhyām brāhmaṇatvaiḥ
Dativebrāhmaṇatvāya brāhmaṇatvābhyām brāhmaṇatvebhyaḥ
Ablativebrāhmaṇatvāt brāhmaṇatvābhyām brāhmaṇatvebhyaḥ
Genitivebrāhmaṇatvasya brāhmaṇatvayoḥ brāhmaṇatvānām
Locativebrāhmaṇatve brāhmaṇatvayoḥ brāhmaṇatveṣu

Compound brāhmaṇatva -

Adverb -brāhmaṇatvam -brāhmaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria