Declension table of ?brāhmaṇastuti

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇastutiḥ brāhmaṇastutī brāhmaṇastutayaḥ
Vocativebrāhmaṇastute brāhmaṇastutī brāhmaṇastutayaḥ
Accusativebrāhmaṇastutim brāhmaṇastutī brāhmaṇastutīḥ
Instrumentalbrāhmaṇastutyā brāhmaṇastutibhyām brāhmaṇastutibhiḥ
Dativebrāhmaṇastutyai brāhmaṇastutaye brāhmaṇastutibhyām brāhmaṇastutibhyaḥ
Ablativebrāhmaṇastutyāḥ brāhmaṇastuteḥ brāhmaṇastutibhyām brāhmaṇastutibhyaḥ
Genitivebrāhmaṇastutyāḥ brāhmaṇastuteḥ brāhmaṇastutyoḥ brāhmaṇastutīnām
Locativebrāhmaṇastutyām brāhmaṇastutau brāhmaṇastutyoḥ brāhmaṇastutiṣu

Compound brāhmaṇastuti -

Adverb -brāhmaṇastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria