Declension table of ?brāhmaṇasattama

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇasattamaḥ brāhmaṇasattamau brāhmaṇasattamāḥ
Vocativebrāhmaṇasattama brāhmaṇasattamau brāhmaṇasattamāḥ
Accusativebrāhmaṇasattamam brāhmaṇasattamau brāhmaṇasattamān
Instrumentalbrāhmaṇasattamena brāhmaṇasattamābhyām brāhmaṇasattamaiḥ brāhmaṇasattamebhiḥ
Dativebrāhmaṇasattamāya brāhmaṇasattamābhyām brāhmaṇasattamebhyaḥ
Ablativebrāhmaṇasattamāt brāhmaṇasattamābhyām brāhmaṇasattamebhyaḥ
Genitivebrāhmaṇasattamasya brāhmaṇasattamayoḥ brāhmaṇasattamānām
Locativebrāhmaṇasattame brāhmaṇasattamayoḥ brāhmaṇasattameṣu

Compound brāhmaṇasattama -

Adverb -brāhmaṇasattamam -brāhmaṇasattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria