Declension table of brāhmaṇasarvasva

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇasarvasvam brāhmaṇasarvasve brāhmaṇasarvasvāni
Vocativebrāhmaṇasarvasva brāhmaṇasarvasve brāhmaṇasarvasvāni
Accusativebrāhmaṇasarvasvam brāhmaṇasarvasve brāhmaṇasarvasvāni
Instrumentalbrāhmaṇasarvasvena brāhmaṇasarvasvābhyām brāhmaṇasarvasvaiḥ
Dativebrāhmaṇasarvasvāya brāhmaṇasarvasvābhyām brāhmaṇasarvasvebhyaḥ
Ablativebrāhmaṇasarvasvāt brāhmaṇasarvasvābhyām brāhmaṇasarvasvebhyaḥ
Genitivebrāhmaṇasarvasvasya brāhmaṇasarvasvayoḥ brāhmaṇasarvasvānām
Locativebrāhmaṇasarvasve brāhmaṇasarvasvayoḥ brāhmaṇasarvasveṣu

Compound brāhmaṇasarvasva -

Adverb -brāhmaṇasarvasvam -brāhmaṇasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria