Declension table of ?brāhmaṇasambhāṣa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇasambhāṣam brāhmaṇasambhāṣe brāhmaṇasambhāṣāṇi
Vocativebrāhmaṇasambhāṣa brāhmaṇasambhāṣe brāhmaṇasambhāṣāṇi
Accusativebrāhmaṇasambhāṣam brāhmaṇasambhāṣe brāhmaṇasambhāṣāṇi
Instrumentalbrāhmaṇasambhāṣeṇa brāhmaṇasambhāṣābhyām brāhmaṇasambhāṣaiḥ
Dativebrāhmaṇasambhāṣāya brāhmaṇasambhāṣābhyām brāhmaṇasambhāṣebhyaḥ
Ablativebrāhmaṇasambhāṣāt brāhmaṇasambhāṣābhyām brāhmaṇasambhāṣebhyaḥ
Genitivebrāhmaṇasambhāṣasya brāhmaṇasambhāṣayoḥ brāhmaṇasambhāṣāṇām
Locativebrāhmaṇasambhāṣe brāhmaṇasambhāṣayoḥ brāhmaṇasambhāṣeṣu

Compound brāhmaṇasambhāṣa -

Adverb -brāhmaṇasambhāṣam -brāhmaṇasambhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria