Declension table of ?brāhmaṇasaṃstha

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇasaṃstham brāhmaṇasaṃsthe brāhmaṇasaṃsthāni
Vocativebrāhmaṇasaṃstha brāhmaṇasaṃsthe brāhmaṇasaṃsthāni
Accusativebrāhmaṇasaṃstham brāhmaṇasaṃsthe brāhmaṇasaṃsthāni
Instrumentalbrāhmaṇasaṃsthena brāhmaṇasaṃsthābhyām brāhmaṇasaṃsthaiḥ
Dativebrāhmaṇasaṃsthāya brāhmaṇasaṃsthābhyām brāhmaṇasaṃsthebhyaḥ
Ablativebrāhmaṇasaṃsthāt brāhmaṇasaṃsthābhyām brāhmaṇasaṃsthebhyaḥ
Genitivebrāhmaṇasaṃsthasya brāhmaṇasaṃsthayoḥ brāhmaṇasaṃsthānām
Locativebrāhmaṇasaṃsthe brāhmaṇasaṃsthayoḥ brāhmaṇasaṃstheṣu

Compound brāhmaṇasaṃstha -

Adverb -brāhmaṇasaṃstham -brāhmaṇasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria