Declension table of ?brāhmaṇarūpabhṛtā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇarūpabhṛtā brāhmaṇarūpabhṛte brāhmaṇarūpabhṛtāḥ
Vocativebrāhmaṇarūpabhṛte brāhmaṇarūpabhṛte brāhmaṇarūpabhṛtāḥ
Accusativebrāhmaṇarūpabhṛtām brāhmaṇarūpabhṛte brāhmaṇarūpabhṛtāḥ
Instrumentalbrāhmaṇarūpabhṛtayā brāhmaṇarūpabhṛtābhyām brāhmaṇarūpabhṛtābhiḥ
Dativebrāhmaṇarūpabhṛtāyai brāhmaṇarūpabhṛtābhyām brāhmaṇarūpabhṛtābhyaḥ
Ablativebrāhmaṇarūpabhṛtāyāḥ brāhmaṇarūpabhṛtābhyām brāhmaṇarūpabhṛtābhyaḥ
Genitivebrāhmaṇarūpabhṛtāyāḥ brāhmaṇarūpabhṛtayoḥ brāhmaṇarūpabhṛtānām
Locativebrāhmaṇarūpabhṛtāyām brāhmaṇarūpabhṛtayoḥ brāhmaṇarūpabhṛtāsu

Adverb -brāhmaṇarūpabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria