Declension table of ?brāhmaṇarūpabhṛt

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇarūpabhṛt brāhmaṇarūpabhṛtau brāhmaṇarūpabhṛtaḥ
Vocativebrāhmaṇarūpabhṛt brāhmaṇarūpabhṛtau brāhmaṇarūpabhṛtaḥ
Accusativebrāhmaṇarūpabhṛtam brāhmaṇarūpabhṛtau brāhmaṇarūpabhṛtaḥ
Instrumentalbrāhmaṇarūpabhṛtā brāhmaṇarūpabhṛdbhyām brāhmaṇarūpabhṛdbhiḥ
Dativebrāhmaṇarūpabhṛte brāhmaṇarūpabhṛdbhyām brāhmaṇarūpabhṛdbhyaḥ
Ablativebrāhmaṇarūpabhṛtaḥ brāhmaṇarūpabhṛdbhyām brāhmaṇarūpabhṛdbhyaḥ
Genitivebrāhmaṇarūpabhṛtaḥ brāhmaṇarūpabhṛtoḥ brāhmaṇarūpabhṛtām
Locativebrāhmaṇarūpabhṛti brāhmaṇarūpabhṛtoḥ brāhmaṇarūpabhṛtsu

Compound brāhmaṇarūpabhṛt -

Adverb -brāhmaṇarūpabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria