Declension table of ?brāhmaṇaputraka

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇaputrakaḥ brāhmaṇaputrakau brāhmaṇaputrakāḥ
Vocativebrāhmaṇaputraka brāhmaṇaputrakau brāhmaṇaputrakāḥ
Accusativebrāhmaṇaputrakam brāhmaṇaputrakau brāhmaṇaputrakān
Instrumentalbrāhmaṇaputrakeṇa brāhmaṇaputrakābhyām brāhmaṇaputrakaiḥ brāhmaṇaputrakebhiḥ
Dativebrāhmaṇaputrakāya brāhmaṇaputrakābhyām brāhmaṇaputrakebhyaḥ
Ablativebrāhmaṇaputrakāt brāhmaṇaputrakābhyām brāhmaṇaputrakebhyaḥ
Genitivebrāhmaṇaputrakasya brāhmaṇaputrakayoḥ brāhmaṇaputrakāṇām
Locativebrāhmaṇaputrake brāhmaṇaputrakayoḥ brāhmaṇaputrakeṣu

Compound brāhmaṇaputraka -

Adverb -brāhmaṇaputrakam -brāhmaṇaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria